Divine Digest

(Sundra Kandam sloka 51 to 57 logo) Hanuman glittered like mountain with fireflies

DIVINE DIGEST स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः | शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः || ५-१-५१ sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakōrakaiḥ. śuśubhē…

Read More

(Sundar Kandam sloka 43 to 50 – Logo) Hanuman compares himself to Garuda

DIVINE DIGEST एवमुक्त्वा तु हनुमान्वानरान्वानरोत्तमः || ५-१-४३ उत्पपाताथ वेगेन वेगवानविचारयन् | सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः || ५-१-४४ ēvamuktvā tu…

Read More

(Sundar Kandam sloka 43 to 50 – Logo) Hanuman compares himself to Garuda

DIVINE DIGEST एवमुक्त्वा तु हनुमान्वानरान्वानरोत्तमः || ५-१-४३ उत्पपाताथ वेगेन वेगवानविचारयन् | सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः || ५-१-४४ ēvamuktvā tu…

Read More

SUNDAR KANDAM SLOKAS 26 TO 34 : Hanuman undertakes arduous & impossible task

DIVINE DIGEST हारनूपुर केयूर पारिहार्यधराः स्त्रियः | विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह ||५-१-२६ Hāranūpura keyūra pārihāryadharāḥ striyaḥ | vismitāḥ sasmitāstasthurākāśe ramaṇaiḥ…

Read More

Ayodhya Treta ke Thakur Located on Naya Ghat on banks of Sarayu

Story & Photos: V.V.S. Manian अश्वं न त्वा अश्वपुर्वं रथमास्थाय तरिष्याम ऋजीषिणः। यदश्वावत्त इह यजमानस्य सिद्ध्येत्॥ Aśvaṃ na tvā aśvapūrvaṃ…

Read More